A 418-23 Muhūrtakalpadruma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/23
Title: Muhūrtakalpadruma
Dimensions: 30.5 x 13.4 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/650
Remarks:
Reel No. A 418-23 Inventory No. 44666
Title Muhūrttakalpadruma
Author Lakṣmīpati
Subject Jyotiṣa
Language Sasnkrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 30.5 x 13.4 cm
Folios 17
Lines per Folio 11–13
Foliation figures in the left-hand margin of the verso under the abbreviation mu. ka. and in the right-hand margin of the verso under the word rāmaḥ of the verso
Place of Deposit NAK
Accession No. 5/650
Manuscript Features
Excerpts
Beginning
śrīmadgurave śivāya maṃgalamūrttaye jagadambikāyai namaḥ || ||
anāthabaṃdhuṃ gaṇanātham aṃtaś
citte niveśya kṣapitāntarāyaṃ. |
prācīna(2)vākyāni vicāryya samyaṅ
muhūrttakalpadrumam ārabhe [[ʼ]]haṃ || 1 ||
śrīvāṇikalyāṇaparaṃparābhi[[ḥ]]
saṃpūrayainaṃ mama vāṅniguptaṃ |
muhūrttakalpadrumanā(3)madheye
vijñāpaneyaṃ (!) tava pādapadme. || 2 ||
śākaḥ sārkaḥ12 ṣaṣṭhihṛnmānabobdaḥ
so yaṃ khyāto dakṣiṇe narmadāyāḥ |
so yaṃ naidai9r (!) anvito (4) naiva saṃjño
(hy) asmin deśe vatsaraḥ saṃpradiṣṭaḥ || 3 || (fol. 1v1–4)
End
nṛpāṃgulaiḥ saṃmitikarkaṭena
sūtreṇa vāvṛtya vara (!) vilikhya ||
amuṣya madhye viniveśya śaṃkus
tadbhāviśe (!) yatra ravopa(9)pāyāt (!) || 9 ||
taccinhayugme hy api sūtradānāt
pratyak tathaiṃdrī bhavataḥ krameṇa ||
tanmasyato dakṣiṇasaumyakāśe
sphuṭaprakāśe gṛha(10)karmaṇistaḥ || 10 ||
rādhe gṛhe śrāvaṇamāsi kāryaṃ
mārge lisūrye makarārkapauṣye ||
māghe tapasy erkaśaṃstha (!)
sūrye kkecic (!) ca māghena śubhaṃ va(11)daṃti (!) || 11 || (fol. 17v8–11)
Colophon
(fol.)
Microfilm Details
Reel No. A 418/23
Date of Filming 07-08-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-06-2006
Bibliography