A 418-23 Muhūrtakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/23
Title: Muhūrtakalpadruma
Dimensions: 30.5 x 13.4 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/650
Remarks:


Reel No. A 418-23 Inventory No. 44666

Title Muhūrttakalpadruma

Author Lakṣmīpati

Subject Jyotiṣa

Language Sasnkrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.5 x 13.4 cm

Folios 17

Lines per Folio 11–13

Foliation figures in the left-hand margin of the verso under the abbreviation mu. ka. and in the right-hand margin of the verso under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 5/650

Manuscript Features

Excerpts

Beginning

śrīmadgurave śivāya maṃgalamūrttaye jagadambikāyai namaḥ ||     ||

anāthabaṃdhuṃ gaṇanātham aṃtaś

citte niveśya kṣapitāntarāyaṃ. |

prācīna(2)vākyāni vicāryya samyaṅ

muhūrttakalpadrumam ārabhe [[ʼ]]haṃ || 1 ||

śrīvāṇikalyāṇaparaṃparābhi[[ḥ]]

saṃpūrayainaṃ mama vāṅniguptaṃ |

muhūrttakalpadrumanā(3)madheye

vijñāpaneyaṃ (!) tava pādapadme. || 2 ||

śākaḥ sārkaḥ12 ṣaṣṭhihṛnmānabobdaḥ

so yaṃ khyāto dakṣiṇe narmadāyāḥ |

so yaṃ naidai9r (!) anvito (4) naiva saṃjño

(hy) asmin deśe vatsaraḥ saṃpradiṣṭaḥ || 3 || (fol. 1v1–4)

End

nṛpāṃgulaiḥ saṃmitikarkaṭena

sūtreṇa vāvṛtya vara (!) vilikhya ||

amuṣya madhye viniveśya śaṃkus

tadbhāviśe (!) yatra ravopa(9)pāyāt (!) || 9 ||

taccinhayugme hy api sūtradānāt

pratyak tathaiṃdrī bhavataḥ krameṇa ||

tanmasyato dakṣiṇasaumyakāśe

sphuṭaprakāśe gṛha(10)karmaṇistaḥ || 10 ||

rādhe gṛhe śrāvaṇamāsi kāryaṃ

mārge lisūrye makarārkapauṣye ||

māghe tapasy erkaśaṃstha (!)

sūrye kkecic (!) ca māghena śubhaṃ va(11)daṃti (!) || 11 || (fol. 17v8–11)

Colophon

(fol.)

Microfilm Details

Reel No. A 418/23

Date of Filming 07-08-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-06-2006

Bibliography